वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: विश्वामित्रो गाथिनः छन्द: गायत्री स्वर: षड्जः काण्ड:

य꣢स्ते꣣ अ꣡नु꣢ स्व꣣धा꣡मस꣢꣯त्सु꣣ते꣡ नि य꣢꣯च्छ त꣣꣬न्व꣢꣯म् । स꣡ त्वा꣢ ममत्तु सोम्य ॥७३८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्य ॥७३८॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । ते꣣ । अ꣡नु꣢꣯ । स्व꣣धा꣢म् । स्व꣡ । धा꣢म् । अ꣡स꣢꣯त् । सु꣣ते꣢ । नि । य꣣च्छ । त꣢꣯न्व꣢म् । सः । त्वा꣣ । ममत्तु । सोम्य ॥७३८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 738 | (कौथोम) 1 » 2 » 9 » 2 | (रानायाणीय) 2 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः आत्मा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे मेरे अन्तरात्मन् ! (यः) जो ब्रह्मानन्दरस (ते) तेरी (स्वधाम् अनु) आनन्द-भोगेच्छा के अनुकूल (असत्) उत्पन्न हुआ है,उस ब्रह्मानन्द-रूप सोमरस के (सुते) अनुभव में आने पर, तू (तन्वम्) अपने शरीर को (नियच्छ) यम-नियम की रस्सियों से नियन्त्रित करते हुए चल। हे (सोम्य) सौम्य आत्मन् ! (सः) वह ब्रह्मानन्द-रस (त्वा) तुझे (ममत्तु) हर्षित एवं तरङ्गित कर दे ॥२॥

भावार्थभाषाः -

उपासना से जब ब्रह्मानन्द-रस आत्मा को प्राप्त होता है, तब शरीर के तथा मन, बुद्धि, प्राण, इन्द्रियों आदि के भी सब व्यवहार सात्त्विक हो जाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्यात्मानं सम्बोधयति।

पदार्थान्वयभाषाः -

हे मदीय अन्तरात्मन् ! (यः) ब्रह्मानन्दरसः (ते) तव (स्वधाम् अनु) आनन्दभोगेच्छानुकूलम् (असत्) उत्पन्नोऽस्ति। [अस्तेर्लेटि रूपम्। यद्वृत्तनियोगान्निघाताभावः।] तस्मिन् ब्रह्मानन्दरूपे सोमरसे (सुते) अनुभूते सति, त्वम् (तन्वम्२) स्वकीयं शरीरम् (नियच्छ) यमनियमरज्जुभिः सन्नियन्त्रय चालय। हे (सोम्य३) सौम्य आत्मन् ! (सः) ब्रह्मानन्दरसः (त्वा) त्वाम् (ममत्तु) हर्षयतु तरङ्गयतु च ॥२॥४

भावार्थभाषाः -

उपासनया यदा ब्रह्मानन्दरस आत्मानं प्राप्नोति तदा शरीरस्य मनोबुद्धिप्राणेन्द्रियादीनां चापि सर्वे व्यवहाराः सात्त्विका एव जायन्ते ॥२॥

टिप्पणी: १. ऋ० ३।५१।११, ‘सो॒म्य’ इत्यत्र ‘सोम्यम्’ इति पाठः। २. ‘छन्दस्युभयथा’ (अ० ६।४।८६) इति सूत्रस्थेन ‘तन्वादीनां छन्दसि बहुलम्’ इति वार्तिकवचनेनोवङो वैकल्पिकत्वं बोध्यम्—इति सामश्रमी। ३. सोम्य सौमार्ह—इति सा०। सोमानां स्वामिन् पते—इति वि०। ४. इममपि मन्त्रमृग्भाष्ये दयानन्दर्षी राजविषये व्याचष्टे।